Declension table of ?śūlamāna

Deva

NeuterSingularDualPlural
Nominativeśūlamānam śūlamāne śūlamānāni
Vocativeśūlamāna śūlamāne śūlamānāni
Accusativeśūlamānam śūlamāne śūlamānāni
Instrumentalśūlamānena śūlamānābhyām śūlamānaiḥ
Dativeśūlamānāya śūlamānābhyām śūlamānebhyaḥ
Ablativeśūlamānāt śūlamānābhyām śūlamānebhyaḥ
Genitiveśūlamānasya śūlamānayoḥ śūlamānānām
Locativeśūlamāne śūlamānayoḥ śūlamāneṣu

Compound śūlamāna -

Adverb -śūlamānam -śūlamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria