Declension table of ?śuśūlvas

Deva

NeuterSingularDualPlural
Nominativeśuśūlvat śuśūluṣī śuśūlvāṃsi
Vocativeśuśūlvat śuśūluṣī śuśūlvāṃsi
Accusativeśuśūlvat śuśūluṣī śuśūlvāṃsi
Instrumentalśuśūluṣā śuśūlvadbhyām śuśūlvadbhiḥ
Dativeśuśūluṣe śuśūlvadbhyām śuśūlvadbhyaḥ
Ablativeśuśūluṣaḥ śuśūlvadbhyām śuśūlvadbhyaḥ
Genitiveśuśūluṣaḥ śuśūluṣoḥ śuśūluṣām
Locativeśuśūluṣi śuśūluṣoḥ śuśūlvatsu

Compound śuśūlvat -

Adverb -śuśūlvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria