Declension table of ?śūlat

Deva

NeuterSingularDualPlural
Nominativeśūlat śūlantī śūlatī śūlanti
Vocativeśūlat śūlantī śūlatī śūlanti
Accusativeśūlat śūlantī śūlatī śūlanti
Instrumentalśūlatā śūladbhyām śūladbhiḥ
Dativeśūlate śūladbhyām śūladbhyaḥ
Ablativeśūlataḥ śūladbhyām śūladbhyaḥ
Genitiveśūlataḥ śūlatoḥ śūlatām
Locativeśūlati śūlatoḥ śūlatsu

Adverb -śūlatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria