Declension table of ?śūlitavyā

Deva

FeminineSingularDualPlural
Nominativeśūlitavyā śūlitavye śūlitavyāḥ
Vocativeśūlitavye śūlitavye śūlitavyāḥ
Accusativeśūlitavyām śūlitavye śūlitavyāḥ
Instrumentalśūlitavyayā śūlitavyābhyām śūlitavyābhiḥ
Dativeśūlitavyāyai śūlitavyābhyām śūlitavyābhyaḥ
Ablativeśūlitavyāyāḥ śūlitavyābhyām śūlitavyābhyaḥ
Genitiveśūlitavyāyāḥ śūlitavyayoḥ śūlitavyānām
Locativeśūlitavyāyām śūlitavyayoḥ śūlitavyāsu

Adverb -śūlitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria