Declension table of ?śūltavat

Deva

NeuterSingularDualPlural
Nominativeśūltavat śūltavantī śūltavatī śūltavanti
Vocativeśūltavat śūltavantī śūltavatī śūltavanti
Accusativeśūltavat śūltavantī śūltavatī śūltavanti
Instrumentalśūltavatā śūltavadbhyām śūltavadbhiḥ
Dativeśūltavate śūltavadbhyām śūltavadbhyaḥ
Ablativeśūltavataḥ śūltavadbhyām śūltavadbhyaḥ
Genitiveśūltavataḥ śūltavatoḥ śūltavatām
Locativeśūltavati śūltavatoḥ śūltavatsu

Adverb -śūltavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria