Declension table of ?śūliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśūliṣyamāṇaḥ śūliṣyamāṇau śūliṣyamāṇāḥ
Vocativeśūliṣyamāṇa śūliṣyamāṇau śūliṣyamāṇāḥ
Accusativeśūliṣyamāṇam śūliṣyamāṇau śūliṣyamāṇān
Instrumentalśūliṣyamāṇena śūliṣyamāṇābhyām śūliṣyamāṇaiḥ śūliṣyamāṇebhiḥ
Dativeśūliṣyamāṇāya śūliṣyamāṇābhyām śūliṣyamāṇebhyaḥ
Ablativeśūliṣyamāṇāt śūliṣyamāṇābhyām śūliṣyamāṇebhyaḥ
Genitiveśūliṣyamāṇasya śūliṣyamāṇayoḥ śūliṣyamāṇānām
Locativeśūliṣyamāṇe śūliṣyamāṇayoḥ śūliṣyamāṇeṣu

Compound śūliṣyamāṇa -

Adverb -śūliṣyamāṇam -śūliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria