Declension table of ?śūliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśūliṣyamāṇam śūliṣyamāṇe śūliṣyamāṇāni
Vocativeśūliṣyamāṇa śūliṣyamāṇe śūliṣyamāṇāni
Accusativeśūliṣyamāṇam śūliṣyamāṇe śūliṣyamāṇāni
Instrumentalśūliṣyamāṇena śūliṣyamāṇābhyām śūliṣyamāṇaiḥ
Dativeśūliṣyamāṇāya śūliṣyamāṇābhyām śūliṣyamāṇebhyaḥ
Ablativeśūliṣyamāṇāt śūliṣyamāṇābhyām śūliṣyamāṇebhyaḥ
Genitiveśūliṣyamāṇasya śūliṣyamāṇayoḥ śūliṣyamāṇānām
Locativeśūliṣyamāṇe śūliṣyamāṇayoḥ śūliṣyamāṇeṣu

Compound śūliṣyamāṇa -

Adverb -śūliṣyamāṇam -śūliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria