Declension table of ?śūlitavya

Deva

NeuterSingularDualPlural
Nominativeśūlitavyam śūlitavye śūlitavyāni
Vocativeśūlitavya śūlitavye śūlitavyāni
Accusativeśūlitavyam śūlitavye śūlitavyāni
Instrumentalśūlitavyena śūlitavyābhyām śūlitavyaiḥ
Dativeśūlitavyāya śūlitavyābhyām śūlitavyebhyaḥ
Ablativeśūlitavyāt śūlitavyābhyām śūlitavyebhyaḥ
Genitiveśūlitavyasya śūlitavyayoḥ śūlitavyānām
Locativeśūlitavye śūlitavyayoḥ śūlitavyeṣu

Compound śūlitavya -

Adverb -śūlitavyam -śūlitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria