Declension table of ?śūliṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśūliṣyamāṇā śūliṣyamāṇe śūliṣyamāṇāḥ
Vocativeśūliṣyamāṇe śūliṣyamāṇe śūliṣyamāṇāḥ
Accusativeśūliṣyamāṇām śūliṣyamāṇe śūliṣyamāṇāḥ
Instrumentalśūliṣyamāṇayā śūliṣyamāṇābhyām śūliṣyamāṇābhiḥ
Dativeśūliṣyamāṇāyai śūliṣyamāṇābhyām śūliṣyamāṇābhyaḥ
Ablativeśūliṣyamāṇāyāḥ śūliṣyamāṇābhyām śūliṣyamāṇābhyaḥ
Genitiveśūliṣyamāṇāyāḥ śūliṣyamāṇayoḥ śūliṣyamāṇānām
Locativeśūliṣyamāṇāyām śūliṣyamāṇayoḥ śūliṣyamāṇāsu

Adverb -śūliṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria