Declension table of ?śūlyamāna

Deva

MasculineSingularDualPlural
Nominativeśūlyamānaḥ śūlyamānau śūlyamānāḥ
Vocativeśūlyamāna śūlyamānau śūlyamānāḥ
Accusativeśūlyamānam śūlyamānau śūlyamānān
Instrumentalśūlyamānena śūlyamānābhyām śūlyamānaiḥ śūlyamānebhiḥ
Dativeśūlyamānāya śūlyamānābhyām śūlyamānebhyaḥ
Ablativeśūlyamānāt śūlyamānābhyām śūlyamānebhyaḥ
Genitiveśūlyamānasya śūlyamānayoḥ śūlyamānānām
Locativeśūlyamāne śūlyamānayoḥ śūlyamāneṣu

Compound śūlyamāna -

Adverb -śūlyamānam -śūlyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria