Declension table of ?śuśūluṣī

Deva

FeminineSingularDualPlural
Nominativeśuśūluṣī śuśūluṣyau śuśūluṣyaḥ
Vocativeśuśūluṣi śuśūluṣyau śuśūluṣyaḥ
Accusativeśuśūluṣīm śuśūluṣyau śuśūluṣīḥ
Instrumentalśuśūluṣyā śuśūluṣībhyām śuśūluṣībhiḥ
Dativeśuśūluṣyai śuśūluṣībhyām śuśūluṣībhyaḥ
Ablativeśuśūluṣyāḥ śuśūluṣībhyām śuśūluṣībhyaḥ
Genitiveśuśūluṣyāḥ śuśūluṣyoḥ śuśūluṣīṇām
Locativeśuśūluṣyām śuśūluṣyoḥ śuśūluṣīṣu

Compound śuśūluṣi - śuśūluṣī -

Adverb -śuśūluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria