Declension table of ?śūlat

Deva

MasculineSingularDualPlural
Nominativeśūlan śūlantau śūlantaḥ
Vocativeśūlan śūlantau śūlantaḥ
Accusativeśūlantam śūlantau śūlataḥ
Instrumentalśūlatā śūladbhyām śūladbhiḥ
Dativeśūlate śūladbhyām śūladbhyaḥ
Ablativeśūlataḥ śūladbhyām śūladbhyaḥ
Genitiveśūlataḥ śūlatoḥ śūlatām
Locativeśūlati śūlatoḥ śūlatsu

Compound śūlat -

Adverb -śūlantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria