Declension table of ?śūlta

Deva

NeuterSingularDualPlural
Nominativeśūltam śūlte śūltāni
Vocativeśūlta śūlte śūltāni
Accusativeśūltam śūlte śūltāni
Instrumentalśūltena śūltābhyām śūltaiḥ
Dativeśūltāya śūltābhyām śūltebhyaḥ
Ablativeśūltāt śūltābhyām śūltebhyaḥ
Genitiveśūltasya śūltayoḥ śūltānām
Locativeśūlte śūltayoḥ śūlteṣu

Compound śūlta -

Adverb -śūltam -śūltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria