Declension table of ?śūliṣyat

Deva

MasculineSingularDualPlural
Nominativeśūliṣyan śūliṣyantau śūliṣyantaḥ
Vocativeśūliṣyan śūliṣyantau śūliṣyantaḥ
Accusativeśūliṣyantam śūliṣyantau śūliṣyataḥ
Instrumentalśūliṣyatā śūliṣyadbhyām śūliṣyadbhiḥ
Dativeśūliṣyate śūliṣyadbhyām śūliṣyadbhyaḥ
Ablativeśūliṣyataḥ śūliṣyadbhyām śūliṣyadbhyaḥ
Genitiveśūliṣyataḥ śūliṣyatoḥ śūliṣyatām
Locativeśūliṣyati śūliṣyatoḥ śūliṣyatsu

Compound śūliṣyat -

Adverb -śūliṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria