Declension table of ?śuśūlvas

Deva

MasculineSingularDualPlural
Nominativeśuśūlvān śuśūlvāṃsau śuśūlvāṃsaḥ
Vocativeśuśūlvan śuśūlvāṃsau śuśūlvāṃsaḥ
Accusativeśuśūlvāṃsam śuśūlvāṃsau śuśūluṣaḥ
Instrumentalśuśūluṣā śuśūlvadbhyām śuśūlvadbhiḥ
Dativeśuśūluṣe śuśūlvadbhyām śuśūlvadbhyaḥ
Ablativeśuśūluṣaḥ śuśūlvadbhyām śuśūlvadbhyaḥ
Genitiveśuśūluṣaḥ śuśūluṣoḥ śuśūluṣām
Locativeśuśūluṣi śuśūluṣoḥ śuśūlvatsu

Compound śuśūlvat -

Adverb -śuśūlvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria