Declension table of ?śūlta

Deva

MasculineSingularDualPlural
Nominativeśūltaḥ śūltau śūltāḥ
Vocativeśūlta śūltau śūltāḥ
Accusativeśūltam śūltau śūltān
Instrumentalśūltena śūltābhyām śūltaiḥ śūltebhiḥ
Dativeśūltāya śūltābhyām śūltebhyaḥ
Ablativeśūltāt śūltābhyām śūltebhyaḥ
Genitiveśūltasya śūltayoḥ śūltānām
Locativeśūlte śūltayoḥ śūlteṣu

Compound śūlta -

Adverb -śūltam -śūltāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria