Declension table of ?śūlamāna

Deva

MasculineSingularDualPlural
Nominativeśūlamānaḥ śūlamānau śūlamānāḥ
Vocativeśūlamāna śūlamānau śūlamānāḥ
Accusativeśūlamānam śūlamānau śūlamānān
Instrumentalśūlamānena śūlamānābhyām śūlamānaiḥ śūlamānebhiḥ
Dativeśūlamānāya śūlamānābhyām śūlamānebhyaḥ
Ablativeśūlamānāt śūlamānābhyām śūlamānebhyaḥ
Genitiveśūlamānasya śūlamānayoḥ śūlamānānām
Locativeśūlamāne śūlamānayoḥ śūlamāneṣu

Compound śūlamāna -

Adverb -śūlamānam -śūlamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria