Declension table of ?śūliṣyantī

Deva

FeminineSingularDualPlural
Nominativeśūliṣyantī śūliṣyantyau śūliṣyantyaḥ
Vocativeśūliṣyanti śūliṣyantyau śūliṣyantyaḥ
Accusativeśūliṣyantīm śūliṣyantyau śūliṣyantīḥ
Instrumentalśūliṣyantyā śūliṣyantībhyām śūliṣyantībhiḥ
Dativeśūliṣyantyai śūliṣyantībhyām śūliṣyantībhyaḥ
Ablativeśūliṣyantyāḥ śūliṣyantībhyām śūliṣyantībhyaḥ
Genitiveśūliṣyantyāḥ śūliṣyantyoḥ śūliṣyantīnām
Locativeśūliṣyantyām śūliṣyantyoḥ śūliṣyantīṣu

Compound śūliṣyanti - śūliṣyantī -

Adverb -śūliṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria