Declension table of ?śūltavatī

Deva

FeminineSingularDualPlural
Nominativeśūltavatī śūltavatyau śūltavatyaḥ
Vocativeśūltavati śūltavatyau śūltavatyaḥ
Accusativeśūltavatīm śūltavatyau śūltavatīḥ
Instrumentalśūltavatyā śūltavatībhyām śūltavatībhiḥ
Dativeśūltavatyai śūltavatībhyām śūltavatībhyaḥ
Ablativeśūltavatyāḥ śūltavatībhyām śūltavatībhyaḥ
Genitiveśūltavatyāḥ śūltavatyoḥ śūltavatīnām
Locativeśūltavatyām śūltavatyoḥ śūltavatīṣu

Compound śūltavati - śūltavatī -

Adverb -śūltavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria