Declension table of ?śūltavat

Deva

MasculineSingularDualPlural
Nominativeśūltavān śūltavantau śūltavantaḥ
Vocativeśūltavan śūltavantau śūltavantaḥ
Accusativeśūltavantam śūltavantau śūltavataḥ
Instrumentalśūltavatā śūltavadbhyām śūltavadbhiḥ
Dativeśūltavate śūltavadbhyām śūltavadbhyaḥ
Ablativeśūltavataḥ śūltavadbhyām śūltavadbhyaḥ
Genitiveśūltavataḥ śūltavatoḥ śūltavatām
Locativeśūltavati śūltavatoḥ śūltavatsu

Compound śūltavat -

Adverb -śūltavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria