Conjugation tables of ?viṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstveṭāmi veṭāvaḥ veṭāmaḥ
Secondveṭasi veṭathaḥ veṭatha
Thirdveṭati veṭataḥ veṭanti


MiddleSingularDualPlural
Firstveṭe veṭāvahe veṭāmahe
Secondveṭase veṭethe veṭadhve
Thirdveṭate veṭete veṭante


PassiveSingularDualPlural
Firstviṭye viṭyāvahe viṭyāmahe
Secondviṭyase viṭyethe viṭyadhve
Thirdviṭyate viṭyete viṭyante


Imperfect

ActiveSingularDualPlural
Firstaveṭam aveṭāva aveṭāma
Secondaveṭaḥ aveṭatam aveṭata
Thirdaveṭat aveṭatām aveṭan


MiddleSingularDualPlural
Firstaveṭe aveṭāvahi aveṭāmahi
Secondaveṭathāḥ aveṭethām aveṭadhvam
Thirdaveṭata aveṭetām aveṭanta


PassiveSingularDualPlural
Firstaviṭye aviṭyāvahi aviṭyāmahi
Secondaviṭyathāḥ aviṭyethām aviṭyadhvam
Thirdaviṭyata aviṭyetām aviṭyanta


Optative

ActiveSingularDualPlural
Firstveṭeyam veṭeva veṭema
Secondveṭeḥ veṭetam veṭeta
Thirdveṭet veṭetām veṭeyuḥ


MiddleSingularDualPlural
Firstveṭeya veṭevahi veṭemahi
Secondveṭethāḥ veṭeyāthām veṭedhvam
Thirdveṭeta veṭeyātām veṭeran


PassiveSingularDualPlural
Firstviṭyeya viṭyevahi viṭyemahi
Secondviṭyethāḥ viṭyeyāthām viṭyedhvam
Thirdviṭyeta viṭyeyātām viṭyeran


Imperative

ActiveSingularDualPlural
Firstveṭāni veṭāva veṭāma
Secondveṭa veṭatam veṭata
Thirdveṭatu veṭatām veṭantu


MiddleSingularDualPlural
Firstveṭai veṭāvahai veṭāmahai
Secondveṭasva veṭethām veṭadhvam
Thirdveṭatām veṭetām veṭantām


PassiveSingularDualPlural
Firstviṭyai viṭyāvahai viṭyāmahai
Secondviṭyasva viṭyethām viṭyadhvam
Thirdviṭyatām viṭyetām viṭyantām


Future

ActiveSingularDualPlural
Firstveṭiṣyāmi veṭiṣyāvaḥ veṭiṣyāmaḥ
Secondveṭiṣyasi veṭiṣyathaḥ veṭiṣyatha
Thirdveṭiṣyati veṭiṣyataḥ veṭiṣyanti


MiddleSingularDualPlural
Firstveṭiṣye veṭiṣyāvahe veṭiṣyāmahe
Secondveṭiṣyase veṭiṣyethe veṭiṣyadhve
Thirdveṭiṣyate veṭiṣyete veṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstveṭitāsmi veṭitāsvaḥ veṭitāsmaḥ
Secondveṭitāsi veṭitāsthaḥ veṭitāstha
Thirdveṭitā veṭitārau veṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstviveṭa viviṭiva viviṭima
Secondviveṭitha viviṭathuḥ viviṭa
Thirdviveṭa viviṭatuḥ viviṭuḥ


MiddleSingularDualPlural
Firstviviṭe viviṭivahe viviṭimahe
Secondviviṭiṣe viviṭāthe viviṭidhve
Thirdviviṭe viviṭāte viviṭire


Benedictive

ActiveSingularDualPlural
Firstviṭyāsam viṭyāsva viṭyāsma
Secondviṭyāḥ viṭyāstam viṭyāsta
Thirdviṭyāt viṭyāstām viṭyāsuḥ

Participles

Past Passive Participle
viṭṭa m. n. viṭṭā f.

Past Active Participle
viṭṭavat m. n. viṭṭavatī f.

Present Active Participle
veṭat m. n. veṭantī f.

Present Middle Participle
veṭamāna m. n. veṭamānā f.

Present Passive Participle
viṭyamāna m. n. viṭyamānā f.

Future Active Participle
veṭiṣyat m. n. veṭiṣyantī f.

Future Middle Participle
veṭiṣyamāṇa m. n. veṭiṣyamāṇā f.

Future Passive Participle
veṭitavya m. n. veṭitavyā f.

Future Passive Participle
veṭya m. n. veṭyā f.

Future Passive Participle
veṭanīya m. n. veṭanīyā f.

Perfect Active Participle
viviṭvas m. n. viviṭuṣī f.

Perfect Middle Participle
viviṭāna m. n. viviṭānā f.

Indeclinable forms

Infinitive
veṭitum

Absolutive
viṭṭvā

Absolutive
-viṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria