Declension table of ?viṭṭavatī

Deva

FeminineSingularDualPlural
Nominativeviṭṭavatī viṭṭavatyau viṭṭavatyaḥ
Vocativeviṭṭavati viṭṭavatyau viṭṭavatyaḥ
Accusativeviṭṭavatīm viṭṭavatyau viṭṭavatīḥ
Instrumentalviṭṭavatyā viṭṭavatībhyām viṭṭavatībhiḥ
Dativeviṭṭavatyai viṭṭavatībhyām viṭṭavatībhyaḥ
Ablativeviṭṭavatyāḥ viṭṭavatībhyām viṭṭavatībhyaḥ
Genitiveviṭṭavatyāḥ viṭṭavatyoḥ viṭṭavatīnām
Locativeviṭṭavatyām viṭṭavatyoḥ viṭṭavatīṣu

Compound viṭṭavati - viṭṭavatī -

Adverb -viṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria