Declension table of ?veṭat

Deva

MasculineSingularDualPlural
Nominativeveṭan veṭantau veṭantaḥ
Vocativeveṭan veṭantau veṭantaḥ
Accusativeveṭantam veṭantau veṭataḥ
Instrumentalveṭatā veṭadbhyām veṭadbhiḥ
Dativeveṭate veṭadbhyām veṭadbhyaḥ
Ablativeveṭataḥ veṭadbhyām veṭadbhyaḥ
Genitiveveṭataḥ veṭatoḥ veṭatām
Locativeveṭati veṭatoḥ veṭatsu

Compound veṭat -

Adverb -veṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria