Declension table of ?veṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeveṭiṣyan veṭiṣyantau veṭiṣyantaḥ
Vocativeveṭiṣyan veṭiṣyantau veṭiṣyantaḥ
Accusativeveṭiṣyantam veṭiṣyantau veṭiṣyataḥ
Instrumentalveṭiṣyatā veṭiṣyadbhyām veṭiṣyadbhiḥ
Dativeveṭiṣyate veṭiṣyadbhyām veṭiṣyadbhyaḥ
Ablativeveṭiṣyataḥ veṭiṣyadbhyām veṭiṣyadbhyaḥ
Genitiveveṭiṣyataḥ veṭiṣyatoḥ veṭiṣyatām
Locativeveṭiṣyati veṭiṣyatoḥ veṭiṣyatsu

Compound veṭiṣyat -

Adverb -veṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria