Declension table of ?viṭyamāna

Deva

NeuterSingularDualPlural
Nominativeviṭyamānam viṭyamāne viṭyamānāni
Vocativeviṭyamāna viṭyamāne viṭyamānāni
Accusativeviṭyamānam viṭyamāne viṭyamānāni
Instrumentalviṭyamānena viṭyamānābhyām viṭyamānaiḥ
Dativeviṭyamānāya viṭyamānābhyām viṭyamānebhyaḥ
Ablativeviṭyamānāt viṭyamānābhyām viṭyamānebhyaḥ
Genitiveviṭyamānasya viṭyamānayoḥ viṭyamānānām
Locativeviṭyamāne viṭyamānayoḥ viṭyamāneṣu

Compound viṭyamāna -

Adverb -viṭyamānam -viṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria