Declension table of ?veṭamāna

Deva

MasculineSingularDualPlural
Nominativeveṭamānaḥ veṭamānau veṭamānāḥ
Vocativeveṭamāna veṭamānau veṭamānāḥ
Accusativeveṭamānam veṭamānau veṭamānān
Instrumentalveṭamānena veṭamānābhyām veṭamānaiḥ veṭamānebhiḥ
Dativeveṭamānāya veṭamānābhyām veṭamānebhyaḥ
Ablativeveṭamānāt veṭamānābhyām veṭamānebhyaḥ
Genitiveveṭamānasya veṭamānayoḥ veṭamānānām
Locativeveṭamāne veṭamānayoḥ veṭamāneṣu

Compound veṭamāna -

Adverb -veṭamānam -veṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria