Declension table of ?viṭṭa

Deva

MasculineSingularDualPlural
Nominativeviṭṭaḥ viṭṭau viṭṭāḥ
Vocativeviṭṭa viṭṭau viṭṭāḥ
Accusativeviṭṭam viṭṭau viṭṭān
Instrumentalviṭṭena viṭṭābhyām viṭṭaiḥ viṭṭebhiḥ
Dativeviṭṭāya viṭṭābhyām viṭṭebhyaḥ
Ablativeviṭṭāt viṭṭābhyām viṭṭebhyaḥ
Genitiveviṭṭasya viṭṭayoḥ viṭṭānām
Locativeviṭṭe viṭṭayoḥ viṭṭeṣu

Compound viṭṭa -

Adverb -viṭṭam -viṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria