Declension table of ?veṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeveṭiṣyamāṇaḥ veṭiṣyamāṇau veṭiṣyamāṇāḥ
Vocativeveṭiṣyamāṇa veṭiṣyamāṇau veṭiṣyamāṇāḥ
Accusativeveṭiṣyamāṇam veṭiṣyamāṇau veṭiṣyamāṇān
Instrumentalveṭiṣyamāṇena veṭiṣyamāṇābhyām veṭiṣyamāṇaiḥ veṭiṣyamāṇebhiḥ
Dativeveṭiṣyamāṇāya veṭiṣyamāṇābhyām veṭiṣyamāṇebhyaḥ
Ablativeveṭiṣyamāṇāt veṭiṣyamāṇābhyām veṭiṣyamāṇebhyaḥ
Genitiveveṭiṣyamāṇasya veṭiṣyamāṇayoḥ veṭiṣyamāṇānām
Locativeveṭiṣyamāṇe veṭiṣyamāṇayoḥ veṭiṣyamāṇeṣu

Compound veṭiṣyamāṇa -

Adverb -veṭiṣyamāṇam -veṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria