Declension table of ?viṭṭavat

Deva

MasculineSingularDualPlural
Nominativeviṭṭavān viṭṭavantau viṭṭavantaḥ
Vocativeviṭṭavan viṭṭavantau viṭṭavantaḥ
Accusativeviṭṭavantam viṭṭavantau viṭṭavataḥ
Instrumentalviṭṭavatā viṭṭavadbhyām viṭṭavadbhiḥ
Dativeviṭṭavate viṭṭavadbhyām viṭṭavadbhyaḥ
Ablativeviṭṭavataḥ viṭṭavadbhyām viṭṭavadbhyaḥ
Genitiveviṭṭavataḥ viṭṭavatoḥ viṭṭavatām
Locativeviṭṭavati viṭṭavatoḥ viṭṭavatsu

Compound viṭṭavat -

Adverb -viṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria