Declension table of ?veṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeveṭiṣyamāṇā veṭiṣyamāṇe veṭiṣyamāṇāḥ
Vocativeveṭiṣyamāṇe veṭiṣyamāṇe veṭiṣyamāṇāḥ
Accusativeveṭiṣyamāṇām veṭiṣyamāṇe veṭiṣyamāṇāḥ
Instrumentalveṭiṣyamāṇayā veṭiṣyamāṇābhyām veṭiṣyamāṇābhiḥ
Dativeveṭiṣyamāṇāyai veṭiṣyamāṇābhyām veṭiṣyamāṇābhyaḥ
Ablativeveṭiṣyamāṇāyāḥ veṭiṣyamāṇābhyām veṭiṣyamāṇābhyaḥ
Genitiveveṭiṣyamāṇāyāḥ veṭiṣyamāṇayoḥ veṭiṣyamāṇānām
Locativeveṭiṣyamāṇāyām veṭiṣyamāṇayoḥ veṭiṣyamāṇāsu

Adverb -veṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria