Declension table of ?veṭat

Deva

NeuterSingularDualPlural
Nominativeveṭat veṭantī veṭatī veṭanti
Vocativeveṭat veṭantī veṭatī veṭanti
Accusativeveṭat veṭantī veṭatī veṭanti
Instrumentalveṭatā veṭadbhyām veṭadbhiḥ
Dativeveṭate veṭadbhyām veṭadbhyaḥ
Ablativeveṭataḥ veṭadbhyām veṭadbhyaḥ
Genitiveveṭataḥ veṭatoḥ veṭatām
Locativeveṭati veṭatoḥ veṭatsu

Adverb -veṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria