Declension table of ?veṭya

Deva

NeuterSingularDualPlural
Nominativeveṭyam veṭye veṭyāni
Vocativeveṭya veṭye veṭyāni
Accusativeveṭyam veṭye veṭyāni
Instrumentalveṭyena veṭyābhyām veṭyaiḥ
Dativeveṭyāya veṭyābhyām veṭyebhyaḥ
Ablativeveṭyāt veṭyābhyām veṭyebhyaḥ
Genitiveveṭyasya veṭyayoḥ veṭyānām
Locativeveṭye veṭyayoḥ veṭyeṣu

Compound veṭya -

Adverb -veṭyam -veṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria