Declension table of ?veṭanīyā

Deva

FeminineSingularDualPlural
Nominativeveṭanīyā veṭanīye veṭanīyāḥ
Vocativeveṭanīye veṭanīye veṭanīyāḥ
Accusativeveṭanīyām veṭanīye veṭanīyāḥ
Instrumentalveṭanīyayā veṭanīyābhyām veṭanīyābhiḥ
Dativeveṭanīyāyai veṭanīyābhyām veṭanīyābhyaḥ
Ablativeveṭanīyāyāḥ veṭanīyābhyām veṭanīyābhyaḥ
Genitiveveṭanīyāyāḥ veṭanīyayoḥ veṭanīyānām
Locativeveṭanīyāyām veṭanīyayoḥ veṭanīyāsu

Adverb -veṭanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria