Declension table of ?veṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeveṭiṣyat veṭiṣyantī veṭiṣyatī veṭiṣyanti
Vocativeveṭiṣyat veṭiṣyantī veṭiṣyatī veṭiṣyanti
Accusativeveṭiṣyat veṭiṣyantī veṭiṣyatī veṭiṣyanti
Instrumentalveṭiṣyatā veṭiṣyadbhyām veṭiṣyadbhiḥ
Dativeveṭiṣyate veṭiṣyadbhyām veṭiṣyadbhyaḥ
Ablativeveṭiṣyataḥ veṭiṣyadbhyām veṭiṣyadbhyaḥ
Genitiveveṭiṣyataḥ veṭiṣyatoḥ veṭiṣyatām
Locativeveṭiṣyati veṭiṣyatoḥ veṭiṣyatsu

Adverb -veṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria