Declension table of ?viviṭuṣī

Deva

FeminineSingularDualPlural
Nominativeviviṭuṣī viviṭuṣyau viviṭuṣyaḥ
Vocativeviviṭuṣi viviṭuṣyau viviṭuṣyaḥ
Accusativeviviṭuṣīm viviṭuṣyau viviṭuṣīḥ
Instrumentalviviṭuṣyā viviṭuṣībhyām viviṭuṣībhiḥ
Dativeviviṭuṣyai viviṭuṣībhyām viviṭuṣībhyaḥ
Ablativeviviṭuṣyāḥ viviṭuṣībhyām viviṭuṣībhyaḥ
Genitiveviviṭuṣyāḥ viviṭuṣyoḥ viviṭuṣīṇām
Locativeviviṭuṣyām viviṭuṣyoḥ viviṭuṣīṣu

Compound viviṭuṣi - viviṭuṣī -

Adverb -viviṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria