Declension table of ?veṭamāna

Deva

NeuterSingularDualPlural
Nominativeveṭamānam veṭamāne veṭamānāni
Vocativeveṭamāna veṭamāne veṭamānāni
Accusativeveṭamānam veṭamāne veṭamānāni
Instrumentalveṭamānena veṭamānābhyām veṭamānaiḥ
Dativeveṭamānāya veṭamānābhyām veṭamānebhyaḥ
Ablativeveṭamānāt veṭamānābhyām veṭamānebhyaḥ
Genitiveveṭamānasya veṭamānayoḥ veṭamānānām
Locativeveṭamāne veṭamānayoḥ veṭamāneṣu

Compound veṭamāna -

Adverb -veṭamānam -veṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria