Declension table of ?veṭitavya

Deva

NeuterSingularDualPlural
Nominativeveṭitavyam veṭitavye veṭitavyāni
Vocativeveṭitavya veṭitavye veṭitavyāni
Accusativeveṭitavyam veṭitavye veṭitavyāni
Instrumentalveṭitavyena veṭitavyābhyām veṭitavyaiḥ
Dativeveṭitavyāya veṭitavyābhyām veṭitavyebhyaḥ
Ablativeveṭitavyāt veṭitavyābhyām veṭitavyebhyaḥ
Genitiveveṭitavyasya veṭitavyayoḥ veṭitavyānām
Locativeveṭitavye veṭitavyayoḥ veṭitavyeṣu

Compound veṭitavya -

Adverb -veṭitavyam -veṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria