Declension table of ?veṭanīya

Deva

NeuterSingularDualPlural
Nominativeveṭanīyam veṭanīye veṭanīyāni
Vocativeveṭanīya veṭanīye veṭanīyāni
Accusativeveṭanīyam veṭanīye veṭanīyāni
Instrumentalveṭanīyena veṭanīyābhyām veṭanīyaiḥ
Dativeveṭanīyāya veṭanīyābhyām veṭanīyebhyaḥ
Ablativeveṭanīyāt veṭanīyābhyām veṭanīyebhyaḥ
Genitiveveṭanīyasya veṭanīyayoḥ veṭanīyānām
Locativeveṭanīye veṭanīyayoḥ veṭanīyeṣu

Compound veṭanīya -

Adverb -veṭanīyam -veṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria