Declension table of ?veṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativeveṭiṣyantī veṭiṣyantyau veṭiṣyantyaḥ
Vocativeveṭiṣyanti veṭiṣyantyau veṭiṣyantyaḥ
Accusativeveṭiṣyantīm veṭiṣyantyau veṭiṣyantīḥ
Instrumentalveṭiṣyantyā veṭiṣyantībhyām veṭiṣyantībhiḥ
Dativeveṭiṣyantyai veṭiṣyantībhyām veṭiṣyantībhyaḥ
Ablativeveṭiṣyantyāḥ veṭiṣyantībhyām veṭiṣyantībhyaḥ
Genitiveveṭiṣyantyāḥ veṭiṣyantyoḥ veṭiṣyantīnām
Locativeveṭiṣyantyām veṭiṣyantyoḥ veṭiṣyantīṣu

Compound veṭiṣyanti - veṭiṣyantī -

Adverb -veṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria