Declension table of ?veṭantī

Deva

FeminineSingularDualPlural
Nominativeveṭantī veṭantyau veṭantyaḥ
Vocativeveṭanti veṭantyau veṭantyaḥ
Accusativeveṭantīm veṭantyau veṭantīḥ
Instrumentalveṭantyā veṭantībhyām veṭantībhiḥ
Dativeveṭantyai veṭantībhyām veṭantībhyaḥ
Ablativeveṭantyāḥ veṭantībhyām veṭantībhyaḥ
Genitiveveṭantyāḥ veṭantyoḥ veṭantīnām
Locativeveṭantyām veṭantyoḥ veṭantīṣu

Compound veṭanti - veṭantī -

Adverb -veṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria