Declension table of ?veṭanīya

Deva

MasculineSingularDualPlural
Nominativeveṭanīyaḥ veṭanīyau veṭanīyāḥ
Vocativeveṭanīya veṭanīyau veṭanīyāḥ
Accusativeveṭanīyam veṭanīyau veṭanīyān
Instrumentalveṭanīyena veṭanīyābhyām veṭanīyaiḥ veṭanīyebhiḥ
Dativeveṭanīyāya veṭanīyābhyām veṭanīyebhyaḥ
Ablativeveṭanīyāt veṭanīyābhyām veṭanīyebhyaḥ
Genitiveveṭanīyasya veṭanīyayoḥ veṭanīyānām
Locativeveṭanīye veṭanīyayoḥ veṭanīyeṣu

Compound veṭanīya -

Adverb -veṭanīyam -veṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria