Conjugation tables of ?vevī

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvevemi vevīvaḥ vevīmaḥ
Secondveveṣi vevīthaḥ vevītha
Thirdveveti vevītaḥ veviyanti


MiddleSingularDualPlural
Firstveviye vevīvahe vevīmahe
Secondvevīṣe veviyāthe vevīdhve
Thirdvevīte veviyāte veviyate


PassiveSingularDualPlural
Firstvevīye vevīyāvahe vevīyāmahe
Secondvevīyase vevīyethe vevīyadhve
Thirdvevīyate vevīyete vevīyante


Imperfect

ActiveSingularDualPlural
Firstavevayam avevīva avevīma
Secondaveveḥ avevītam avevīta
Thirdavevet avevītām aveviyan


MiddleSingularDualPlural
Firstaveviyi avevīvahi avevīmahi
Secondavevīthāḥ aveviyāthām avevīdhvam
Thirdavevīta aveviyātām aveviyata


PassiveSingularDualPlural
Firstavevīye avevīyāvahi avevīyāmahi
Secondavevīyathāḥ avevīyethām avevīyadhvam
Thirdavevīyata avevīyetām avevīyanta


Optative

ActiveSingularDualPlural
Firstvevīyām vevīyāva vevīyāma
Secondvevīyāḥ vevīyātam vevīyāta
Thirdvevīyāt vevīyātām vevīyuḥ


MiddleSingularDualPlural
Firstveviyīya veviyīvahi veviyīmahi
Secondveviyīthāḥ veviyīyāthām veviyīdhvam
Thirdveviyīta veviyīyātām veviyīran


PassiveSingularDualPlural
Firstvevīyeya vevīyevahi vevīyemahi
Secondvevīyethāḥ vevīyeyāthām vevīyedhvam
Thirdvevīyeta vevīyeyātām vevīyeran


Imperative

ActiveSingularDualPlural
Firstvevayāni vevayāva vevayāma
Secondvevīhi vevītam vevīta
Thirdvevetu vevītām veviyantu


MiddleSingularDualPlural
Firstvevayai vevayāvahai vevayāmahai
Secondvevīṣva veviyāthām vevīdhvam
Thirdvevītām veviyātām veviyatām


PassiveSingularDualPlural
Firstvevīyai vevīyāvahai vevīyāmahai
Secondvevīyasva vevīyethām vevīyadhvam
Thirdvevīyatām vevīyetām vevīyantām


Future

ActiveSingularDualPlural
Firstvevayiṣyāmi vevayiṣyāvaḥ vevayiṣyāmaḥ
Secondvevayiṣyasi vevayiṣyathaḥ vevayiṣyatha
Thirdvevayiṣyati vevayiṣyataḥ vevayiṣyanti


MiddleSingularDualPlural
Firstvevayiṣye vevayiṣyāvahe vevayiṣyāmahe
Secondvevayiṣyase vevayiṣyethe vevayiṣyadhve
Thirdvevayiṣyate vevayiṣyete vevayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvevayitāsmi vevayitāsvaḥ vevayitāsmaḥ
Secondvevayitāsi vevayitāsthaḥ vevayitāstha
Thirdvevayitā vevayitārau vevayitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavevya vavevāya vavevīva vaveviyiva vavevīma vaveviyima
Secondvavevītha vaveviyathuḥ vaveviya
Thirdvavevāya vaveviyatuḥ vaveviyuḥ


MiddleSingularDualPlural
Firstvaveviye vaveviyivahe vaveviyimahe
Secondvaveviyiṣe vaveviyāthe vaveviyidhve
Thirdvaveviye vaveviyāte vaveviyire


Benedictive

ActiveSingularDualPlural
Firstvevīyāsam vevīyāsva vevīyāsma
Secondvevīyāḥ vevīyāstam vevīyāsta
Thirdvevīyāt vevīyāstām vevīyāsuḥ

Participles

Past Passive Participle
vevīta m. n. vevītā f.

Past Active Participle
vevītavat m. n. vevītavatī f.

Present Active Participle
veviyat m. n. veviyatī f.

Present Middle Participle
veviyāna m. n. veviyānā f.

Present Passive Participle
vevīyamāna m. n. vevīyamānā f.

Future Active Participle
vevayiṣyat m. n. vevayiṣyantī f.

Future Middle Participle
vevayiṣyamāṇa m. n. vevayiṣyamāṇā f.

Future Passive Participle
vevayitavya m. n. vevayitavyā f.

Future Passive Participle
veveya m. n. veveyā f.

Future Passive Participle
vevayanīya m. n. vevayanīyā f.

Perfect Active Participle
vavevīvas m. n. vavevyuṣī f.

Perfect Middle Participle
vavevyāna m. n. vavevyānā f.

Indeclinable forms

Infinitive
vevayitum

Absolutive
vevītvā

Absolutive
-vevīya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria