Declension table of ?vevayiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vevayiṣyamāṇaḥ | vevayiṣyamāṇau | vevayiṣyamāṇāḥ |
Vocative | vevayiṣyamāṇa | vevayiṣyamāṇau | vevayiṣyamāṇāḥ |
Accusative | vevayiṣyamāṇam | vevayiṣyamāṇau | vevayiṣyamāṇān |
Instrumental | vevayiṣyamāṇena | vevayiṣyamāṇābhyām | vevayiṣyamāṇaiḥ vevayiṣyamāṇebhiḥ |
Dative | vevayiṣyamāṇāya | vevayiṣyamāṇābhyām | vevayiṣyamāṇebhyaḥ |
Ablative | vevayiṣyamāṇāt | vevayiṣyamāṇābhyām | vevayiṣyamāṇebhyaḥ |
Genitive | vevayiṣyamāṇasya | vevayiṣyamāṇayoḥ | vevayiṣyamāṇānām |
Locative | vevayiṣyamāṇe | vevayiṣyamāṇayoḥ | vevayiṣyamāṇeṣu |