Declension table of ?vevayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevevayiṣyamāṇaḥ vevayiṣyamāṇau vevayiṣyamāṇāḥ
Vocativevevayiṣyamāṇa vevayiṣyamāṇau vevayiṣyamāṇāḥ
Accusativevevayiṣyamāṇam vevayiṣyamāṇau vevayiṣyamāṇān
Instrumentalvevayiṣyamāṇena vevayiṣyamāṇābhyām vevayiṣyamāṇaiḥ vevayiṣyamāṇebhiḥ
Dativevevayiṣyamāṇāya vevayiṣyamāṇābhyām vevayiṣyamāṇebhyaḥ
Ablativevevayiṣyamāṇāt vevayiṣyamāṇābhyām vevayiṣyamāṇebhyaḥ
Genitivevevayiṣyamāṇasya vevayiṣyamāṇayoḥ vevayiṣyamāṇānām
Locativevevayiṣyamāṇe vevayiṣyamāṇayoḥ vevayiṣyamāṇeṣu

Compound vevayiṣyamāṇa -

Adverb -vevayiṣyamāṇam -vevayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria