Declension table of ?vavevyāna

Deva

MasculineSingularDualPlural
Nominativevavevyānaḥ vavevyānau vavevyānāḥ
Vocativevavevyāna vavevyānau vavevyānāḥ
Accusativevavevyānam vavevyānau vavevyānān
Instrumentalvavevyānena vavevyānābhyām vavevyānaiḥ vavevyānebhiḥ
Dativevavevyānāya vavevyānābhyām vavevyānebhyaḥ
Ablativevavevyānāt vavevyānābhyām vavevyānebhyaḥ
Genitivevavevyānasya vavevyānayoḥ vavevyānānām
Locativevavevyāne vavevyānayoḥ vavevyāneṣu

Compound vavevyāna -

Adverb -vavevyānam -vavevyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria