Declension table of ?vevayiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vevayiṣyan | vevayiṣyantau | vevayiṣyantaḥ |
Vocative | vevayiṣyan | vevayiṣyantau | vevayiṣyantaḥ |
Accusative | vevayiṣyantam | vevayiṣyantau | vevayiṣyataḥ |
Instrumental | vevayiṣyatā | vevayiṣyadbhyām | vevayiṣyadbhiḥ |
Dative | vevayiṣyate | vevayiṣyadbhyām | vevayiṣyadbhyaḥ |
Ablative | vevayiṣyataḥ | vevayiṣyadbhyām | vevayiṣyadbhyaḥ |
Genitive | vevayiṣyataḥ | vevayiṣyatoḥ | vevayiṣyatām |
Locative | vevayiṣyati | vevayiṣyatoḥ | vevayiṣyatsu |