Declension table of ?vevayitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vevayitavyā | vevayitavye | vevayitavyāḥ |
Vocative | vevayitavye | vevayitavye | vevayitavyāḥ |
Accusative | vevayitavyām | vevayitavye | vevayitavyāḥ |
Instrumental | vevayitavyayā | vevayitavyābhyām | vevayitavyābhiḥ |
Dative | vevayitavyāyai | vevayitavyābhyām | vevayitavyābhyaḥ |
Ablative | vevayitavyāyāḥ | vevayitavyābhyām | vevayitavyābhyaḥ |
Genitive | vevayitavyāyāḥ | vevayitavyayoḥ | vevayitavyānām |
Locative | vevayitavyāyām | vevayitavyayoḥ | vevayitavyāsu |