Declension table of ?vevayitavyā

Deva

FeminineSingularDualPlural
Nominativevevayitavyā vevayitavye vevayitavyāḥ
Vocativevevayitavye vevayitavye vevayitavyāḥ
Accusativevevayitavyām vevayitavye vevayitavyāḥ
Instrumentalvevayitavyayā vevayitavyābhyām vevayitavyābhiḥ
Dativevevayitavyāyai vevayitavyābhyām vevayitavyābhyaḥ
Ablativevevayitavyāyāḥ vevayitavyābhyām vevayitavyābhyaḥ
Genitivevevayitavyāyāḥ vevayitavyayoḥ vevayitavyānām
Locativevevayitavyāyām vevayitavyayoḥ vevayitavyāsu

Adverb -vevayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria