Declension table of ?vevayanīya

Deva

NeuterSingularDualPlural
Nominativevevayanīyam vevayanīye vevayanīyāni
Vocativevevayanīya vevayanīye vevayanīyāni
Accusativevevayanīyam vevayanīye vevayanīyāni
Instrumentalvevayanīyena vevayanīyābhyām vevayanīyaiḥ
Dativevevayanīyāya vevayanīyābhyām vevayanīyebhyaḥ
Ablativevevayanīyāt vevayanīyābhyām vevayanīyebhyaḥ
Genitivevevayanīyasya vevayanīyayoḥ vevayanīyānām
Locativevevayanīye vevayanīyayoḥ vevayanīyeṣu

Compound vevayanīya -

Adverb -vevayanīyam -vevayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria