Declension table of ?vevīyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vevīyamānaḥ | vevīyamānau | vevīyamānāḥ |
Vocative | vevīyamāna | vevīyamānau | vevīyamānāḥ |
Accusative | vevīyamānam | vevīyamānau | vevīyamānān |
Instrumental | vevīyamānena | vevīyamānābhyām | vevīyamānaiḥ vevīyamānebhiḥ |
Dative | vevīyamānāya | vevīyamānābhyām | vevīyamānebhyaḥ |
Ablative | vevīyamānāt | vevīyamānābhyām | vevīyamānebhyaḥ |
Genitive | vevīyamānasya | vevīyamānayoḥ | vevīyamānānām |
Locative | vevīyamāne | vevīyamānayoḥ | vevīyamāneṣu |