Declension table of ?vavevīvas

Deva

NeuterSingularDualPlural
Nominativevavevīvat vavevyuṣī vavevīvāṃsi
Vocativevavevīvat vavevyuṣī vavevīvāṃsi
Accusativevavevīvat vavevyuṣī vavevīvāṃsi
Instrumentalvavevyuṣā vavevīvadbhyām vavevīvadbhiḥ
Dativevavevyuṣe vavevīvadbhyām vavevīvadbhyaḥ
Ablativevavevyuṣaḥ vavevīvadbhyām vavevīvadbhyaḥ
Genitivevavevyuṣaḥ vavevyuṣoḥ vavevyuṣām
Locativevavevyuṣi vavevyuṣoḥ vavevīvatsu

Compound vavevīvat -

Adverb -vavevīvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria