Declension table of ?vavevīvas

Deva

MasculineSingularDualPlural
Nominativevavevīvān vavevīvāṃsau vavevīvāṃsaḥ
Vocativevavevīvan vavevīvāṃsau vavevīvāṃsaḥ
Accusativevavevīvāṃsam vavevīvāṃsau vavevyuṣaḥ
Instrumentalvavevyuṣā vavevīvadbhyām vavevīvadbhiḥ
Dativevavevyuṣe vavevīvadbhyām vavevīvadbhyaḥ
Ablativevavevyuṣaḥ vavevīvadbhyām vavevīvadbhyaḥ
Genitivevavevyuṣaḥ vavevyuṣoḥ vavevyuṣām
Locativevavevyuṣi vavevyuṣoḥ vavevīvatsu

Compound vavevīvat -

Adverb -vavevīvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria